गजः - हस्तिन्, अग्निः - पावकः, जलम् - वारि, सूर्यः - आदित्यः, पृथिवी - भूमिः, वायुः - अनिलः, नदी - सरिता, गृहः - आलयः, शत्रुः - अरिः, माता - जननी,

Leaderboard

Visual style

Mga Option

I-switch ang template

I-restore ang gi-autosave: ?