1) मध्यम: बहुवचनम् a) गमिष्यावः b) गमिष्यामि c) गमिष्यथ d) गमिष्यति 2) फलाय a) सप्तमी बहुवचनम् b) षष्ठी व्दिवचनम् c) चतुर्थी एकवचनम् d) चतुर्थी बहवचनम् 3) लताभ्यः a) उत्ततमः व्दिवचनम् b) पच्चमी बहुवचनम् c) सप्तमी व्दिवचनम् d) व्दितियि एकवचनम् 4) चतुर्थी एकवचनम् a) यूयम् b) यष्मासु c) तव d) तुभ्यम् 5) षष्ठि व्दिवचनम् a) आवयोः b) मम c) अस्मासु d) असमत् 6) संकटे कः आसीत्? a) काकः b) हरिणः c) मूषकः d) कच्छप

લીડરબોર્ડ

દૃશ્યમાન શૈલી

વિકલ્પો

ટેમ્પલેટ બદલો

આપોઆપ સંગ્રહ થયેલ છે: ?