1) एतान् a) षष्ठी द्विवचन b) द्वितीया बहुवचन c) चतुर्थी एकवचन 2) एतासु a) सप्तमी बहुवचन b) तृतीया एकवचन c) प्रथमा द्विवचन 3) एतेन a) पंचमी बहुवचन b) द्वितीया द्विवचन c) तृतीया एकवचन 4) तौ a) प्रथमा , द्वितीया द्विवचन b) सप्तमी एकवचन c) षष्ठी बहुवचन 5) तयोः a) पंचमी एकवचन b) षष्ठी , सप्तमी द्विवचन c) तृतीया बहुवचन 6) ताभ्याम् a) षष्ठी एकवचन b) सप्तमी बहुवचन c) तृतीया,चतुर्थी,पंचमी द्विवचन 7) कः a) प्रथमा एकवचन b) सप्तमी एकवचन c) पंचमी द्विवचन 8) काभिः a) चतुर्थी एकवचन b) प्रथमा द्विवचन c) तृतीया बहुवचन 9) अस्मत् a) सप्तमी द्विवचन b) पंचमी बहुवचन c) षष्ठी एकवचन 10) तव a) षष्ठी एकवचन b) प्रथमा द्विवचन c) तृतीया बहुवचन

Top-lista

Vizualni stil

Postavke

Promijeni predložak

Vrati automatski spremljeno: ?