1) एतत् किम् अस्ति? a) मन्दिरम् b) विद्यालयः c) गृहम् d) चिकित्सालयः 2) एतत् किम् अस्ति? a) वायुः b) जलम् c) क्षेत्रम् d) दुग्धम् 3) अस्याः नाम किम्? a) कुक्कुटी b) पिकः c) चटका d) विडाली 4) अस्य नाम किम्? a) चन्द्रः b) कलशः c) सूर्यः d) पृथ्वी 5) एषः कः? a) अर्चकः b) शिक्षकः c) सैनिकः d) कृषकः 6) एषः कः? a) पर्वतः b) कृषिक्षेत्रम् c) वनम् d) ग्रामः 7) एतत् किम्? a) उद्यानम् b) वनम् c) ग्रामः d) विद्यालयः 8) एतत् किम्? a) फलम् b) पुष्पम् c) उद्यानम् d) वाहनम् 9) अस्य नाम किम्? a) आकाशः b) समुद्रः c) धरा d) वायुः 10) एतत् किम्? a) पाठशाला b) गृहम् c) देवालयः d) आपणः

प्रथमः पाठः - रम्यं मम वातावरणम्

Ranglista

Téma

Beállítások

Kapcsoló sablon

Automatikus mentés visszaállítása :?