गजः - हस्तिन्, अग्निः - पावकः, जलम् - वारि, सूर्यः - आदित्यः, पृथिवी - भूमिः, वायुः - अनिलः, नदी - सरिता, गृहः - आलयः, शत्रुः - अरिः, माता - जननी,

Papan Peringkat

Gaya visual

Pilihan

Berganti templat

Pulihkan simpan otomatis: ?