1) असत्यम् इति पादस्य किम् विलोमपदम् ? a) सुन्दरम् b) सत्यम् c) सफलं 2) सः ............... a) पठति b) पठतः c) पठन्ति 3) अहम् ........... a) लिखति b) लिखावः c) लिखामि 4) ते ............. a) वदति b) वदतः c) वदन्ति 5) त्वम् भोजनम् ........... a) खादति b) खादसि c) खादामि 6) "हानिः" इतिपदस्य विपरीतपदम् किम् अस्ति ? a) सन्ति b) स्वस्थः c) लाभः 7) कः? a) गजः b) काकः c) विडाल: 8) ......... भ्रमन्ति। a) जनः b) जनाः c) जनो 9) ........... गर्जति। a) सिंहः b) सिंहौ c) सिंहाः

Rebríček

Vizuálny štýl

Možnosti

Prepnúť šablónu

Obnoviť automaticky uložené: ?