1) अति + उत्तमः = a) अति उत्तमः b) अत्युत्तमः c) अतिवत्तमः d) अत्याउत्तमः 2) जन + एकता = a) जनैयेक्ता b) जनयतः c) जनाःऐकता d) जनैकता 3) गंगा + एषा = a) गंगेश b) गंगैषा c) गंगाईश d) गंगीश 4) बाला + एषा = a) बालशिश b) बलिशः c) बालैषा d) बालिश 5) वन + ओषधिः = a) वनौषधिः b) वनोषधीः c) वनौधी d) वनुषधि 6) देव + ऐश्वर्यम् = a) देवैश्वर्यम् b) दिवैश्वर्यम c) दिवा ऐश्वर्यम d) देवैष्यराम 7) तव + औदार्यम् = a) तौदर्यंम b) तवौदार्यम् c) तवायरयम d) तवदारयम 8) सुख + ऋतः = a) सुखार्तम b) सुखारतः c) सुखार्तः d) सुखार्तमान 9) एक + एकः = a) एकैकः b) एकाएक c) एकम d) एकैकम 10) मम + औदासीन्यम् = a) मम्योदासिन्यांम b) ममोदनिम c) ममौदासीन्यम् d) मामुदानीमः

Κατάταξη

Οπτικό στυλ

Επιλογές

Αλλαγή προτύπου

Επαναφορά αυτόματα αποθηκευμένου: ;