1) बलवन्तः  a) जनः b) जनौ c) जनाः 2) गुणवती a) कन्याः b) कन्ये c) कन्या 3) पुरुषाः a) त्यागी b) त्यागिनौ c) त्यागिनः 4) राधा a) गुणी b) गुणिनी c) गुणिन्यौ 5) महिलाः a) बुद्धिमती b) बुद्धिमत्यौ c) बुद्धिमत्यः 6) नदी a) विशालाः b) विशालः c) विशाला 7) पत्रिका a) मासिक्यौ b) मासिक्यः c) मासिकी 8) ग्रन्थः a) धार्मिकः b) धार्मिकम् c) धार्मिकी  9) स्थलम् a) ऐतिहासिकम् b) ऐतिहासिकानि c) ऐतिहासिकी 10) नरः a) सामाजिकः b) सामाजिकाः c) सामाजिकौ 11) -------------- निर्धनस्य सहायतां करोति । a) धनवन्तः b) धनवान् c) धनमान् 12) (विद्वस् + त्व) -------------------- च नृपत्वम् च नैव तुल्यम् कदाचन । a) विद्वक्त्वा b) विद्वत्वम् c) विद्वत्ता 13) मूर्खः स्व ( मूर्ख + तल्) ----------------------त्यजेत् । a) मूर्खताम् b) मूर्खत्वम् c) मूर्खा 14) (अज + टाप्) ---------------- तृणं चरतः । a) अजा b) अजे c) अजाः 15) आचार्य + टाप् स्नेहेन पाठयति । a) आचार्या b) आचार्यः c) आचार्यौ

Class 10 Sanskrit प्रत्ययः

Ranglista

Vizuális stílus

Beállítások

Kapcsoló sablon

Automatikus mentés visszaállítása :?