1) मुनि शब्द रूप - पंचमी विभक्ति द्विवाचनम a) मुने : b) मुनिभयम c) मुन्यो : d) मयि e) अस्मभ्यम् f) मह्यम् 2) असमद शब्द रूप - षष्ठी विभक्ति एकवचनम् a) मम b) मह्यम् c) अस्मासु d) अस्मभ्यम् e) मत् f) मयि 3) माला शब्द रूप - तृतीया विभक्ति बहुवचनम a) मालाम् b) मालया c) माले d) मालाभ्याम् e) मालाभि : f) मालायै 4) पठ् धातु लट् लकार प्रथम पुरुष द्विवाचनम a) पठन्ति b) पठसि c) पठथ d) पठत : 5) हस धातु लोट लकार मध्यम पुरुष एकवचनं a) हस्तः b) हस c) हस्ति 6) पठ धातु लृट लकार उत्तम पुरुष एकवचनं a) पठिष्यामि b) पठिष्यति c) पठिष्याव : 7) हस धातु लङ्ग लकार मध्यम पुरुष बहुवचनं a) अहस : b) अहसत c) अहसतम

Ranglista

Vizuális stílus

Beállítások

Kapcsoló sablon

Automatikus mentés visszaállítása :?