1) राजपुत्रः a) राजस्य पुत्रः b) राज्ञस्य पुत्रः c) राजः पुत्रः 2) गहनकानने a) गहने कानने b) गहन कानने c) गहनाय कानने 3) व्याघस्य भामिनी a) व्याघ्रभामिनी b) व्याघ्रे भामिनी c) व्याघ्राभामिनी 4) भयाकुलम् a) भयेन आकुलम् b) भयस्य आकुलम् c) भये आकुलम् 5) व्याघ्रभक्षणाय a) व्याघ्रं भक्षणाय b) व्याघ्रस्य भक्षणाय c) व्याघ्रे भक्षणाय

कक्षा-१०-समासाः- भागः-२

Ranglista

Vizuális stílus

Beállítások

Kapcsoló sablon

Automatikus mentés visszaállítása :?