उपवनम् - उद्यानम्, अवकाशः - विरामः, परिवारः - कुटुम्बः, समूहः, माता - जननी,अम्बा, पिता - जनकः, वृक्षः - तरुः, द्रुमः, महीरुहः, विशालम् - बृहत्, पादपः - गुल्मः, सुरम्यम् - सुन्दरम्, परिसरः - भवनम्, जलाशयः - त़डागः, सरोवरः, आपगा, प्रसन्नः - सन्तुष्टः, जनाः - प्रजाः, मित्रम् - सखा, सुहृत्, घासः - तृणम्, अनुजः - कनिष्ठः, प्रान्ते - कोणे,

Sanskrit meaning(पर्याय पदानि) - 2lesson

Ranglista

Vizuális stílus

Beállítások

Kapcsoló sablon

Automatikus mentés visszaállítása :?