1) इयं का  अस्ति?  a) साइना नेहवाल  b) पुसर्ला वेंकट सिंधु c) अश्विनी पोनप्पा d) ज्वाला गुट्टा 2) इयं का अस्ति? a) रानी चेनम्मा b) रानी चटर्जी c) रानी लक्ष्मीबाई d) किम् अपि न 3) इयं का अस्ति?  a) अंकिता रैना b) रिया भाटिया c) साइना नेहवाल d) किम् अपि न 4) इयं का अस्ति?  a) नेहा कक्कड़ b) लता मंगेशकर c) अलका याग्निक d) किम् अपि न 5) इयं का अस्ति? a) अरुणा सुंदराराजन b) स्मिता सभरवाल c) किरण बेदी  d) किम् अपि न 6) देशस्य प्रथमा  महिला गायिका का अस्ति?  a) लता  मंगेशकर b) राजकुमारी दुबे c) अलका याग्निक d) किम् अपि न 7) देशस्य प्रथमा महिला अभिनेत्री  का अस्ति? a) दुर्गाबाई कामत  b) विद्या बालन c) श्रीदेवी d) किम् अपि न 8) देशस्य प्रथमा आई ए एस अधिकारिणी महिला का अस्ति?  a) श्रीदेवी b) किरण बेदी c) लता  मंगेशकर d) किम् अपि न 9) देशस्य प्रथमा अध्यक्ष महिला का अस्ति? a) इन्दिरा गांधी b) सविता कोविन्द c) प्रतिभा पाटिल d) किम् अपि न 10) इयं का अस्ति? a) मदर टेरेसा b) इन्दिरा गांधी c) कमला नेहरू d) किम् अपि न

Ranglista

Vizuális stílus

Beállítások

Kapcsoló sablon

Automatikus mentés visszaállítása :?