1) एषः कः अस्ति?  a) कच्छपः b) हरिणः c) काकः 2) गमिष्यामि a) उत्तमः पुरुष,एकवचन b) उत्तमः पुरुष, बहुवचन c) मध्यमः पुरुष,एकवचन 3) तासाम् a) पंचमी, एकवचन b) सप्तमी, एकवचन c) षष्ठी, बहुवचन 4) वर्ण विच्छेद - कक्षा a) क्+अ+क्+ष्+आ b) क्+आ+ष्+क c) अ+क्+ष्+न्+आ 5) अहम् ............. विद्यालयं गच्छामि। a) रोज़ b) प्रतिदिनं c) पठामि 6) एषः कः अस्ति? a) विद्यालयः b) पुष्पः c) फलम् 7) ............ पठतः a) सा b) ताः c) तौ 8) मह्यम् a) चतुर्थी,बहुवचन b) चतुर्थी,एकवचन c) तृतीया,द्विवचन 9) व्याधः कच्छपं जालेन अबद्धत् । a) अशुद्धम् b) शुद्धम् 10) सम्मानं a) पाठशाला b) शोभनः c) आदरः 11) वयं केषाः सम्मानं कूर्म? a) मित्रैः b) अध्यापिकानाम् c) चित्राणि 12) प्रयच्छ वीर!.............। a) जीवनम् b) रक्षणे c) प्रगच्छ 13) प्रयच्छ a) युध्दे b) विजयः c) देहि 14) त्वयि a) षष्ठी,बहुवचन b) सप्तमी,एकवचन c) पंचमी,द्विवचन 15) फलाभ्याम् a) प्रथम,एकवचन b) षष्ठी,बहुवचन c) पंचमी,द्विवचन 16) कस्य a) षष्ठी,एकवचन b) षष्ठी,बहुवचन c) सप्तमी,द्विवचन

Clasament

Stilul vizual

Opţiuni

Comutare șablon

Restaurare activitate salvată automat: ?