1) मयि a) सप्तमि विभक्ति ,एकवचनम् b) पञ्चमी विभक्त्ति,बहुवचनम् c) चतुर्थी विभक्त्ति,बहुवचनम् 2) अस्मान् a) पञ्चमी विभक्ति ,एकवचनम् b) तृतीया विभक्त्ति,बहुवचनम् c) द्वितीया विभक्त्ति,बहुवचनम् 3) आवयोः a) चतुर्थी विभक्त्ति,बहुवचनम् b) षष्ठी,सप्तमी विभक्ति,द्विवचनम् c) द्वितीया विभक्त्ति,द्विवचनम् 4) युष्मान् a) द्वितीया विभक्ति,एकवचनम् b) द्वितीया विभक्ति,बहुवचनम् c) तृतीया विभक्ति,एकवचनम् 5) त्वत् a) पञ्चमी विभक्ति,एकवचनम् b) चतुर्थी विभक्ति,बहुवचनम् c) द्वितीया विभक्ति,एकवचनम् 6) युष्माभिः a) प्रथमा विभक्ति,एकवचनम् b) तृतीया विभक्ति,द्विवचनम् c) तृतीया विभक्ति,बहुवचनम् 7) अस्माकम् a) पञ्चमी विभक्ति,एकवचनम् b) षष्ठी विभक्ति,बहुवचनम् c) प्रथमा विभक्ति,एकवचनम् 8) युवाम् a) प्रथमा विभक्ति,द्विवचनम् b) सप्तमी विभक्ति,बहुवचनम् c) प्रथमा विभक्ति,एकवचनम् 9) अस्मभ्यम् a) चतुर्थी विभक्ति,बहुवचनम् b) प्रथमा विभक्ति,एकवचनम् c) द्वितीया विभक्ति,एकवचनम् 10) त्वाम् a) प्रथमा विभक्ति,एकवचनम् b) द्वितीया विभक्ति ,एकवचनम् c) पञ्चमी विभक्ति,बहुवचनम्

Таблица лидеров

Визуальный стиль

Параметры

Переключить шаблон

Восстановить автоматически сохраненное: ?