गजः - हस्तिन्, अग्निः - पावकः, जलम् - वारि, सूर्यः - आदित्यः, पृथिवी - भूमिः, वायुः - अनिलः, नदी - सरिता, गृहः - आलयः, शत्रुः - अरिः, माता - जननी,

Tabela

Vizuelni stil

Postavke

Promeni šablon

Vrati automatski sačuvano: ?