1) बालिका फलं खादति, अस्मिन् वाक्ये कः लकारः अस्ति a) लट् b) लङ् c) ऌट् d) लोट् 2) रामः दशरथस्य पुत्रः आसीत्। अस्मिन् वाक्ये कः लकारः अस्ति। a) लोट् b) लङ् c) ऌट् d) लट् 3) लकाराः कति सन्ति। a) दश b) सप्त c) नव d) नाकोऽपि 4) वर्तमान काले कः लकारः प्रयुक्तः अस्ति। a) लट् b) लङ् 5) 'भू'धात्वे लट् लकारस्य रूपं अस्ति। a) भवति b) भविष्यति c) भवतु d) अभवत् 6) 'रमा पुरस्कारः प्राप्तवान्।' अस्मिन् वाक्ये कः लकारः अस्ति a) लट् b) लोट् c) विधिलिङ् d) लङ्

लकाराधारित प्रश्नः

द्वारा
अधिक

लीडरबोर्ड

दृश्य शैली

विकल्प

टेम्पलेट स्विच करें

ऑटो-सेव पुनःस्थापित करें: ?