1) 1.समास:- " वानराणां यूथपति:" किम् अवदत्?   a) (क) वानरपति: b) (ख) वानरमुख्य:  c) (ग) वानरयूथपति: d) (घ) यूथपतिवानर: 2) 2.य: "अकारणं "कलहं करोति स: दुष्ट: भवति a) (क) अ कारणम्   b) (ख) न कारणम्  c) (ग) कारणेन विना   d) (घ) कारणाय न 3) 3."काम: च क्रोध: च" रजोगुणसमुद्भवौ भवत:| a) (क) कामक्रोध:   b) (ख)कामक्रोधौ   c) (ग) क्रोधकामौ   d) (घ)कामक्रोधम् 4) 4.स: "यथाकालं "गृहम् आगच्छति स्म। a) (क) कालम् अतिक्रम्य   b) (ख) कालाय अतिक्रम्य c) (ग) कालम् अनतिक्रम्य   d) (घ) कालं यथा 5) 5.PRATYAYA: -द्रोणे: अन्वेषणाय वनं "गन्तव्यम्" आसीत्। a) (क) गन्+तव्यम्   b) (ख) गन्+तव्य c) (ग) गम्+तव्यत् d) (घ) गम्+तव्यम् 6) 6.धनस्य "महत्+त्वम्" सर्वे जानन्ति | a) (क) महत्व   b) (ख) महत्वम् c) (ग) महत्त्वम् d) (घ) महता 7) 7.वानरयूथप: "बुद्धिमान् ''आसीत् | a) (क) बुद्धि+मतुप्   b) (ख) बुधि+मतुप् c) (ग) बुद्धिमत्+मतुप् d) (घ) बुदि+मतुप् 8) 8.प्रच्छन्नभाग्यस्य भार्या "बुद्धिमत् +ङीप् "आसीत् | a) (क) बुद्धिमान्   b) (ख) बुद्धिमती c) (ग) बुधिमान्   d) (ग) बुद्धिमति 9) 9.CORRECT THE ERRORS. सर्वे छात्रा: सावधानेन पठितुम् "इच्छसि"| a) (क) इच्छति   b) (ख) इच्छत: c) (ग) इच्छामि d) (घ) इच्छन्ति 10) 10."स:" तुभ्यं चक्षुर्दानं करोमि | a) (क) सा   b) (ख) त्वम् c) (ग) अहम्   d) (घ)ते 11) 11.सा उच्चस्वरेण "गायन्ति |" a) (क) गायति   b) (क) अगायन् c) (ग) गायन्तु   d) (घ) गायत: 12) 12.CHOOSE THE CORRECT MEANING : आचार्यात् "पादम् "आदत्ते | a) (क ) चरणम्   b) (ख) पङ्क्ति: c) (ग ) अंश:   d) (घ) चतुर्थांशम् 13) 13.एकदा राजा "सरोवरस्य "समीपे विहरति | a) (क) नद्या:   b) (ख) गृहस्य c) (ग) तडागस्य   d) (घ) नगरस्य 14) 14.काकस्य "गात्रं" यदि काञ्चनस्य तथापि स: न राजहंस: भवति | a) (क) गोत्रम्   b) (ख) कुटुम्बम् c) (ग) शरीरम्   d) (घ) ध्वनि: 15) 15.त्यक्त्वा धर्मप्रदां वाचं "परुषां" योऽभ्युदीरयेत् । a) (क) कठोराम्   b) (ख) कोमलाम् c) (ग) प्रयुक्ताम्   d) (घ) कपटाम् 16) 16.“प्रामाणिका: जना: सुप्रतिष्ठां अर्जयन्ति” अस्मिन् वाक्ये क्रियापदं किम्? a) क) जना:   b) ख) अर्जयन्ति c) ग) प्रामाणिका:   d) घ) सुप्रतिष्ठाम् 17) 17."असत्यं अल्पकालिकं विश्रामं दातुं शक्नोति"- अत्र “विश्रामम्” इत्यस्य विशेषणपदं अत्र किं प्रयुक्तम् ? a) क) सुप्रतिष्ठांम्   b) ख) प्रतिज्ञापालनम् c) ग) अल्पकालिकम् d) घ) सहजताम् 18) 18.“अमात्याः विषण्णाः भूत्वा अवदन्”| अत्र क्रियापदं किं अस्ति ? a) अमात्या: b) विषण्णा: c) भूत्वा d) अवदन् 19) 19.“अमात्याः विषण्णाः भूत्वा अवदन्”| - "अमात्या:" इत्यस्य विशेषणपदं चित्वा लिखत | a) अमात्या: b) विषण्णा: c) आसीत् d) भूत्वा 20) 20.“विमूढधी: पक्वं फलम् त्यजति” अत्र विशेष्यपदं चित्वा लिखत | a) विमूढधी: b) पक्वम् c) फलम् d) त्यजति

Leaderboard

Visual style

Options

Switch template

Continue editing: ?